B 386-63 Bhavānyaṣṭaka

Template:NR

Manuscript culture infobox

Filmed in: B 386/63
Title: Bhavānyaṣṭaka
Dimensions: 20.5 x 8.9 cm x 3 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/48
Remarks:

Reel No. B 386/63

Title Bhavānyaṣṭaka

Author Śaṅkarācārya

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material thyāsaphu

State complete

Size 20.5 x 8.9 cm

Lines per Folio 5–6

Foliation none

Place of Deposit NAK

Accession No. 3/48

Manuscript Features

aho svāmi hāmi caraṇatala vasyākā dina dina

sadā sevā garchau u dukha dalidra chuṭlā bhanikana ||

dina dina bhandā kyāle alikatā bujhāu manakana

dayā māyā kyā hā alikatā pani nāhi hāmu kana || || || || ❁ || || || || || || || (exp. 3 ll. 1–4)

Excerpts

Beginning

śrīgaṇapataye namaḥ ||     ||

na tāto na mātā na baṃdhur na dātā
na putro na putrī na bhuktir na muktiḥ ||
na jāyā na vittaṃ na tīrthaṃ mamaiva
gatis tuṃ(!) matis tvaṃ tvam ekā bhavāni || 1 ||

na jānāmi dānaṃ na ca dhyānamānaṃ
na jānāmi maṃtraṃ na ca stotraya[ṃ]traṃ ||
na jānāmi pūjā[ṃ] na ca nyāsajālaṃ
gatis tvaṃ matis tvaṃ tvam ekā bhavāni || 2 || (exp. 2t ll. 1–5)

End

anātho daridro jarārogayukto
mahākṣīnadīna(!) sadā jala(‥)ktā ||
vipattipraviṣtaḥ sadā māṃ bhajāmi
gatis tvaṃ matis tvaṃ tvam ekā bhavāni || 9(!) ||

ya ī(!)ha paṭhati bhaktyā stotram etat samagraṃ
sa bhavati surapūjyo va(lla)bhaḥ sarvaloke ||
dhanadam iva dhanāḍhyo mānanīyo nṛpāṇāṃ
bahukulajanabhakto muktamāmi<ref name="ftn1">For bhuktabhogī</ref> kaviṃdraḥ || 9 || (exps. 4t l. 5–4b l. 3)

Colophon

ī(!)ti śrīsaṃkarācāryaviracitaṃ bhavānyāṣṭakaṃ saṃpūrṇa[m] ||     ||

bhavāni || || bhavāni || || bhavāni ||  exp. 4b ll. 3–4)

Microfilm Details

Reel No. B 386/63

Date of Filming 17-01-1973

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by RK

Date 21-03-2009

Bibliography


<references/>