B 386-63 Bhavānyaṣṭaka
Manuscript culture infobox
Filmed in: B 386/63
Title: Bhavānyaṣṭaka
Dimensions: 20.5 x 8.9 cm x 3 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/48
Remarks:
Reel No. B 386/63
Title Bhavānyaṣṭaka
Author Śaṅkarācārya
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material thyāsaphu
State complete
Size 20.5 x 8.9 cm
Lines per Folio 5–6
Foliation none
Place of Deposit NAK
Accession No. 3/48
Manuscript Features
aho svāmi hāmi caraṇatala vasyākā dina dina
sadā sevā garchau u dukha dalidra chuṭlā bhanikana ||
dina dina bhandā kyāle alikatā bujhāu manakana
dayā māyā kyā hā alikatā pani nāhi hāmu kana || || || || ❁ || || || || || || || (exp. 3 ll. 1–4)
Excerpts
Beginning
śrīgaṇapataye namaḥ || ||
na tāto na mātā na baṃdhur na dātā
na putro na putrī na bhuktir na muktiḥ ||
na jāyā na vittaṃ na tīrthaṃ mamaiva
gatis tuṃ(!) matis tvaṃ tvam ekā bhavāni || 1 ||
na jānāmi dānaṃ na ca dhyānamānaṃ
na jānāmi maṃtraṃ na ca stotraya[ṃ]traṃ ||
na jānāmi pūjā[ṃ] na ca nyāsajālaṃ
gatis tvaṃ matis tvaṃ tvam ekā bhavāni || 2 || (exp. 2t ll. 1–5)
End
anātho daridro jarārogayukto
mahākṣīnadīna(!) sadā jala(‥)ktā ||
vipattipraviṣtaḥ sadā māṃ bhajāmi
gatis tvaṃ matis tvaṃ tvam ekā bhavāni || 9(!) ||
ya ī(!)ha paṭhati bhaktyā stotram etat samagraṃ
sa bhavati surapūjyo va(lla)bhaḥ sarvaloke ||
dhanadam iva dhanāḍhyo mānanīyo nṛpāṇāṃ
bahukulajanabhakto muktamāmi<ref name="ftn1">For bhuktabhogī</ref> kaviṃdraḥ || 9 || (exps. 4t l. 5–4b l. 3)
Colophon
ī(!)ti śrīsaṃkarācāryaviracitaṃ bhavānyāṣṭakaṃ saṃpūrṇa[m] || ||
bhavāni || || bhavāni || || bhavāni || exp. 4b ll. 3–4)
Microfilm Details
Reel No. B 386/63
Date of Filming 17-01-1973
Exposures 5
Used Copy Kathmandu
Type of Film positive
Catalogued by RK
Date 21-03-2009
Bibliography
<references/>